वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣡र्षि꣢ तो꣣कं꣡ तन꣢꣯यं प꣣र्तृ꣢भि꣢ष्ट्व꣡मद꣢꣯ब्धै꣣र꣡प्र꣢युत्वभिः । अ꣢ग्ने꣣ हे꣡डा꣢ꣳसि꣣ दै꣡व्या꣢ युयोधि꣣ नो꣡ऽदे꣢वानि꣣ ह्व꣡रा꣢ꣳसि च ॥१६२४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । अग्ने हेडाꣳसि दैव्या युयोधि नोऽदेवानि ह्वराꣳसि च ॥१६२४॥

मन्त्र उच्चारण
पद पाठ

प꣡र्षि꣢꣯ । तो꣣क꣢म् । त꣡न꣢꣯यम् । प꣣र्तृ꣡भिः꣢ । त्वम् । अ꣡द꣢꣯ब्धैः । अ । द꣣ब्धैः । अ꣡प्र꣢꣯युत्वभिः । अ । प्र꣣युत्वभिः । अ꣡ग्ने꣢꣯ । हे꣡डा꣢꣯ꣳसि । दै꣢व्या꣢꣯ । यु꣣योधि । नः । अ꣡दे꣢꣯वानि । अ । दे꣣वानि । ह्व꣡रा꣢꣯ꣳसि । च꣣ ॥१६२४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1624 | (कौथोम) 8 » 1 » 3 » 2 | (रानायाणीय) 17 » 1 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमेश्वर और आचार्य को कहते हैं।

पदार्थान्वयभाषाः -

हे (अग्ने) परमात्मन् वा आचार्य ! (त्वम्) आप (अदब्धैः) अबाध, (अप्रयुत्वभिः) अलग न होनेवाले (पर्तृभिः) पालन-पूरण के प्रकारों से (तोकं तनयम्) पुत्र-पौत्र की (पर्षि) पालना करो और उन्हें विद्या आदि से भरपूर करो। (नः) हमारे (दैव्या) धार्मिक विद्वानों के प्रति किये जानेवाले(हेडांसि) अनादररूप अपराधों को, (अदेवानि च) और अवाञ्छनीय (ह्वरांसि) कुटिल कर्मों को (युयोधि) हमसे अलग करो ॥२॥

भावार्थभाषाः -

परमात्मा की प्रेरणा से और गुरुओं की शिक्षा से सब मनुष्यों को दुर्गुण, दुर्व्यसन आदि छोड़ने चाहिएँ और सद्गुणों तथा सत्कर्मों को प्राप्त करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमेश्वरमाचार्यं चाह।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनेतः परमात्मन् आचार्य वा ! (त्वम् अदब्धैः) अबाधैः (अप्रयुत्वभिः) अस्मत्तोऽपृथग्भूतैः, (सदा) संनिहितैरित्यर्थः। [प्र यु मिश्रणामिश्रणयोः, क्वनिप् प्रयुत्वा। ततो नञ्समासः।] (पर्तृभिः) पालनपूरणप्रकारैः। [पॄ पालनपूरणयोः, ‘बहुलमन्यत्रापि’ उ० २।९६ इति तृच्।] (तोकं तनयम्) पुत्रं पौत्रं च (पर्षि) पालय, विद्यादिभिः पूरय (च)। (नः) अस्माकम्(दैव्या) दैव्यानि, देवेषु धार्मिकेषु विद्वत्सु प्रयुक्तानि (हेडांसि) अनादररूपान् अपराधान्। [हेडृ अनादरे, भ्वादिः, ‘सर्वधातुभ्योऽसुन्’ उ० ४।१९०। इत्यसुन्।] (अदेवानि च) अवाञ्छनीयानि च (ह्वरांसि) कुटिलानि कर्माणि (युयोधि) पृथक् कुरु ॥२॥२

भावार्थभाषाः -

परमात्मनः प्रेरणया गुरूणां च शिक्षया सर्वैर्जनैर्दुर्गुणदुर्व्यसनादीनि परिहर्तव्यानि सद्गुणाः सत्कर्माणि च प्राप्तव्यानि ॥२॥